कपिञ्जल శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कपिञ्जलः
कपिञ्जलौ
कपिञ्जलाः
సంబోధన
कपिञ्जल
कपिञ्जलौ
कपिञ्जलाः
ద్వితీయా
कपिञ्जलम्
कपिञ्जलौ
कपिञ्जलान्
తృతీయా
कपिञ्जलेन
कपिञ्जलाभ्याम्
कपिञ्जलैः
చతుర్థీ
कपिञ्जलाय
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
పంచమీ
कपिञ्जलात् / कपिञ्जलाद्
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
షష్ఠీ
कपिञ्जलस्य
कपिञ्जलयोः
कपिञ्जलानाम्
సప్తమీ
कपिञ्जले
कपिञ्जलयोः
कपिञ्जलेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कपिञ्जलः
कपिञ्जलौ
कपिञ्जलाः
సంబోధన
कपिञ्जल
कपिञ्जलौ
कपिञ्जलाः
ద్వితీయా
कपिञ्जलम्
कपिञ्जलौ
कपिञ्जलान्
తృతీయా
कपिञ्जलेन
कपिञ्जलाभ्याम्
कपिञ्जलैः
చతుర్థీ
कपिञ्जलाय
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
పంచమీ
कपिञ्जलात् / कपिञ्जलाद्
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
షష్ఠీ
कपिञ्जलस्य
कपिञ्जलयोः
कपिञ्जलानाम्
సప్తమీ
कपिञ्जले
कपिञ्जलयोः
कपिञ्जलेषु