Declension of कपिञ्जल

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कपिञ्जलः
कपिञ्जलौ
कपिञ्जलाः
Vocative
कपिञ्जल
कपिञ्जलौ
कपिञ्जलाः
Accusative
कपिञ्जलम्
कपिञ्जलौ
कपिञ्जलान्
Instrumental
कपिञ्जलेन
कपिञ्जलाभ्याम्
कपिञ्जलैः
Dative
कपिञ्जलाय
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
Ablative
कपिञ्जलात् / कपिञ्जलाद्
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
Genitive
कपिञ्जलस्य
कपिञ्जलयोः
कपिञ्जलानाम्
Locative
कपिञ्जले
कपिञ्जलयोः
कपिञ्जलेषु
 
Sing.
Dual
Plu.
Nomin.
कपिञ्जलः
कपिञ्जलौ
कपिञ्जलाः
Vocative
कपिञ्जल
कपिञ्जलौ
कपिञ्जलाः
Accus.
कपिञ्जलम्
कपिञ्जलौ
कपिञ्जलान्
Instrum.
कपिञ्जलेन
कपिञ्जलाभ्याम्
कपिञ्जलैः
Dative
कपिञ्जलाय
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
Ablative
कपिञ्जलात् / कपिञ्जलाद्
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
Genitive
कपिञ्जलस्य
कपिञ्जलयोः
कपिञ्जलानाम्
Locative
कपिञ्जले
कपिञ्जलयोः
कपिञ्जलेषु