Declension of कपट

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
कपटम्
कपटे
कपटानि
Vocative
कपट
कपटे
कपटानि
Accusative
कपटम्
कपटे
कपटानि
Instrumental
कपटेन
कपटाभ्याम्
कपटैः
Dative
कपटाय
कपटाभ्याम्
कपटेभ्यः
Ablative
कपटात् / कपटाद्
कपटाभ्याम्
कपटेभ्यः
Genitive
कपटस्य
कपटयोः
कपटानाम्
Locative
कपटे
कपटयोः
कपटेषु
 
Sing.
Dual
Plu.
Nomin.
कपटम्
कपटे
कपटानि
Vocative
कपट
कपटे
कपटानि
Accus.
कपटम्
कपटे
कपटानि
Instrum.
कपटेन
कपटाभ्याम्
कपटैः
Dative
कपटाय
कपटाभ्याम्
कपटेभ्यः
Ablative
कपटात् / कपटाद्
कपटाभ्याम्
कपटेभ्यः
Genitive
कपटस्य
कपटयोः
कपटानाम्
Locative
कपटे
कपटयोः
कपटेषु


Others