कन्दमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कन्दमानः
कन्दमानौ
कन्दमानाः
సంబోధన
कन्दमान
कन्दमानौ
कन्दमानाः
ద్వితీయా
कन्दमानम्
कन्दमानौ
कन्दमानान्
తృతీయా
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
చతుర్థీ
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
పంచమీ
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
షష్ఠీ
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
సప్తమీ
कन्दमाने
कन्दमानयोः
कन्दमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कन्दमानः
कन्दमानौ
कन्दमानाः
సంబోధన
कन्दमान
कन्दमानौ
कन्दमानाः
ద్వితీయా
कन्दमानम्
कन्दमानौ
कन्दमानान्
తృతీయా
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
చతుర్థీ
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
పంచమీ
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
షష్ఠీ
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
సప్తమీ
कन्दमाने
कन्दमानयोः
कन्दमानेषु


ఇతరులు