कन्दमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कन्दमानः
कन्दमानौ
कन्दमानाः
সম্বোধন
कन्दमान
कन्दमानौ
कन्दमानाः
দ্বিতীয়া
कन्दमानम्
कन्दमानौ
कन्दमानान्
তৃতীয়া
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
চতুর্থী
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
পঞ্চমী
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
ষষ্ঠী
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
সপ্তমী
कन्दमाने
कन्दमानयोः
कन्दमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कन्दमानः
कन्दमानौ
कन्दमानाः
সম্বোধন
कन्दमान
कन्दमानौ
कन्दमानाः
দ্বিতীয়া
कन्दमानम्
कन्दमानौ
कन्दमानान्
তৃতীয়া
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
চতুর্থী
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
পঞ্চমী
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
ষষ্ঠী
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
সপ্তমী
कन्दमाने
कन्दमानयोः
कन्दमानेषु


অন্যান্য