Declension of कन्दमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कन्दमानः
कन्दमानौ
कन्दमानाः
Vocative
कन्दमान
कन्दमानौ
कन्दमानाः
Accusative
कन्दमानम्
कन्दमानौ
कन्दमानान्
Instrumental
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
Dative
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
Ablative
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
Genitive
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
Locative
कन्दमाने
कन्दमानयोः
कन्दमानेषु
 
Sing.
Dual
Plu.
Nomin.
कन्दमानः
कन्दमानौ
कन्दमानाः
Vocative
कन्दमान
कन्दमानौ
कन्दमानाः
Accus.
कन्दमानम्
कन्दमानौ
कन्दमानान्
Instrum.
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
Dative
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
Ablative
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
Genitive
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
Locative
कन्दमाने
कन्दमानयोः
कन्दमानेषु


Others