कनीयस् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कनीयः
कनीयसी
कनीयांसि
సంబోధన
कनीयः
कनीयसी
कनीयांसि
ద్వితీయా
कनीयः
कनीयसी
कनीयांसि
తృతీయా
कनीयसा
कनीयोभ्याम्
कनीयोभिः
చతుర్థీ
कनीयसे
कनीयोभ्याम्
कनीयोभ्यः
పంచమీ
कनीयसः
कनीयोभ्याम्
कनीयोभ्यः
షష్ఠీ
कनीयसः
कनीयसोः
कनीयसाम्
సప్తమీ
कनीयसि
कनीयसोः
कनीयःसु / कनीयस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कनीयः
कनीयसी
कनीयांसि
సంబోధన
कनीयः
कनीयसी
कनीयांसि
ద్వితీయా
कनीयः
कनीयसी
कनीयांसि
తృతీయా
कनीयसा
कनीयोभ्याम्
कनीयोभिः
చతుర్థీ
कनीयसे
कनीयोभ्याम्
कनीयोभ्यः
పంచమీ
कनीयसः
कनीयोभ्याम्
कनीयोभ्यः
షష్ఠీ
कनीयसः
कनीयसोः
कनीयसाम्
సప్తమీ
कनीयसि
कनीयसोः
कनीयःसु / कनीयस्सु


ఇతరులు