कनिष्क శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कनिष्कः
कनिष्कौ
कनिष्काः
సంబోధన
कनिष्क
कनिष्कौ
कनिष्काः
ద్వితీయా
कनिष्कम्
कनिष्कौ
कनिष्कान्
తృతీయా
कनिष्केण
कनिष्काभ्याम्
कनिष्कैः
చతుర్థీ
कनिष्काय
कनिष्काभ्याम्
कनिष्केभ्यः
పంచమీ
कनिष्कात् / कनिष्काद्
कनिष्काभ्याम्
कनिष्केभ्यः
షష్ఠీ
कनिष्कस्य
कनिष्कयोः
कनिष्काणाम्
సప్తమీ
कनिष्के
कनिष्कयोः
कनिष्केषु
ఏక.
ద్వి.
బహు.
ప్రథమా
कनिष्कः
कनिष्कौ
कनिष्काः
సంబోధన
कनिष्क
कनिष्कौ
कनिष्काः
ద్వితీయా
कनिष्कम्
कनिष्कौ
कनिष्कान्
తృతీయా
कनिष्केण
कनिष्काभ्याम्
कनिष्कैः
చతుర్థీ
कनिष्काय
कनिष्काभ्याम्
कनिष्केभ्यः
పంచమీ
कनिष्कात् / कनिष्काद्
कनिष्काभ्याम्
कनिष्केभ्यः
షష్ఠీ
कनिष्कस्य
कनिष्कयोः
कनिष्काणाम्
సప్తమీ
कनिष्के
कनिष्कयोः
कनिष्केषु