कदित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कदितः
कदितौ
कदिताः
సంబోధన
कदित
कदितौ
कदिताः
ద్వితీయా
कदितम्
कदितौ
कदितान्
తృతీయా
कदितेन
कदिताभ्याम्
कदितैः
చతుర్థీ
कदिताय
कदिताभ्याम्
कदितेभ्यः
పంచమీ
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
షష్ఠీ
कदितस्य
कदितयोः
कदितानाम्
సప్తమీ
कदिते
कदितयोः
कदितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कदितः
कदितौ
कदिताः
సంబోధన
कदित
कदितौ
कदिताः
ద్వితీయా
कदितम्
कदितौ
कदितान्
తృతీయా
कदितेन
कदिताभ्याम्
कदितैः
చతుర్థీ
कदिताय
कदिताभ्याम्
कदितेभ्यः
పంచమీ
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
షష్ఠీ
कदितस्य
कदितयोः
कदितानाम्
సప్తమీ
कदिते
कदितयोः
कदितेषु


ఇతరులు