Declension of कदित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कदितः
कदितौ
कदिताः
Vocative
कदित
कदितौ
कदिताः
Accusative
कदितम्
कदितौ
कदितान्
Instrumental
कदितेन
कदिताभ्याम्
कदितैः
Dative
कदिताय
कदिताभ्याम्
कदितेभ्यः
Ablative
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
Genitive
कदितस्य
कदितयोः
कदितानाम्
Locative
कदिते
कदितयोः
कदितेषु
 
Sing.
Dual
Plu.
Nomin.
कदितः
कदितौ
कदिताः
Vocative
कदित
कदितौ
कदिताः
Accus.
कदितम्
कदितौ
कदितान्
Instrum.
कदितेन
कदिताभ्याम्
कदितैः
Dative
कदिताय
कदिताभ्याम्
कदितेभ्यः
Ablative
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
Genitive
कदितस्य
कदितयोः
कदितानाम्
Locative
कदिते
कदितयोः
कदितेषु


Others