कदर्थित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कदर्थितः
कदर्थितौ
कदर्थिताः
సంబోధన
कदर्थित
कदर्थितौ
कदर्थिताः
ద్వితీయా
कदर्थितम्
कदर्थितौ
कदर्थितान्
తృతీయా
कदर्थितेन
कदर्थिताभ्याम्
कदर्थितैः
చతుర్థీ
कदर्थिताय
कदर्थिताभ्याम्
कदर्थितेभ्यः
పంచమీ
कदर्थितात् / कदर्थिताद्
कदर्थिताभ्याम्
कदर्थितेभ्यः
షష్ఠీ
कदर्थितस्य
कदर्थितयोः
कदर्थितानाम्
సప్తమీ
कदर्थिते
कदर्थितयोः
कदर्थितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कदर्थितः
कदर्थितौ
कदर्थिताः
సంబోధన
कदर्थित
कदर्थितौ
कदर्थिताः
ద్వితీయా
कदर्थितम्
कदर्थितौ
कदर्थितान्
తృతీయా
कदर्थितेन
कदर्थिताभ्याम्
कदर्थितैः
చతుర్థీ
कदर्थिताय
कदर्थिताभ्याम्
कदर्थितेभ्यः
పంచమీ
कदर्थितात् / कदर्थिताद्
कदर्थिताभ्याम्
कदर्थितेभ्यः
షష్ఠీ
कदर्थितस्य
कदर्थितयोः
कदर्थितानाम्
సప్తమీ
कदर्थिते
कदर्थितयोः
कदर्थितेषु


ఇతరులు