Declension of कथा

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
कथा
कथे
कथाः
Vocative
कथे
कथे
कथाः
Accusative
कथाम्
कथे
कथाः
Instrumental
कथया
कथाभ्याम्
कथाभिः
Dative
कथायै
कथाभ्याम्
कथाभ्यः
Ablative
कथायाः
कथाभ्याम्
कथाभ्यः
Genitive
कथायाः
कथयोः
कथानाम्
Locative
कथायाम्
कथयोः
कथासु
 
Sing.
Dual
Plu.
Nomin.
कथा
कथे
कथाः
Vocative
कथे
कथे
कथाः
Accus.
कथाम्
कथे
कथाः
Instrum.
कथया
कथाभ्याम्
कथाभिः
Dative
कथायै
कथाभ्याम्
कथाभ्यः
Ablative
कथायाः
कथाभ्याम्
कथाभ्यः
Genitive
कथायाः
कथयोः
कथानाम्
Locative
कथायाम्
कथयोः
कथासु


Others