कथयमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कथयमानः
कथयमानौ
कथयमानाः
సంబోధన
कथयमान
कथयमानौ
कथयमानाः
ద్వితీయా
कथयमानम्
कथयमानौ
कथयमानान्
తృతీయా
कथयमानेन
कथयमानाभ्याम्
कथयमानैः
చతుర్థీ
कथयमानाय
कथयमानाभ्याम्
कथयमानेभ्यः
పంచమీ
कथयमानात् / कथयमानाद्
कथयमानाभ्याम्
कथयमानेभ्यः
షష్ఠీ
कथयमानस्य
कथयमानयोः
कथयमानानाम्
సప్తమీ
कथयमाने
कथयमानयोः
कथयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कथयमानः
कथयमानौ
कथयमानाः
సంబోధన
कथयमान
कथयमानौ
कथयमानाः
ద్వితీయా
कथयमानम्
कथयमानौ
कथयमानान्
తృతీయా
कथयमानेन
कथयमानाभ्याम्
कथयमानैः
చతుర్థీ
कथयमानाय
कथयमानाभ्याम्
कथयमानेभ्यः
పంచమీ
कथयमानात् / कथयमानाद्
कथयमानाभ्याम्
कथयमानेभ्यः
షష్ఠీ
कथयमानस्य
कथयमानयोः
कथयमानानाम्
సప్తమీ
कथयमाने
कथयमानयोः
कथयमानेषु


ఇతరులు