कत्रयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
సంబోధన
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
ద్వితీయా
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
తృతీయా
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
చతుర్థీ
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
పంచమీ
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
షష్ఠీ
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
సప్తమీ
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
సంబోధన
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
ద్వితీయా
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
తృతీయా
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
చతుర్థీ
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
పంచమీ
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
షష్ఠీ
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
సప్తమీ
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु


ఇతరులు