कत्रयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
সম্বোধন
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
দ্বিতীয়া
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
তৃতীয়া
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
চতুর্থী
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
পঞ্চমী
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ষষ্ঠী
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
সপ্তমী
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कत्रयितव्यः
कत्रयितव्यौ
कत्रयितव्याः
সম্বোধন
कत्रयितव्य
कत्रयितव्यौ
कत्रयितव्याः
দ্বিতীয়া
कत्रयितव्यम्
कत्रयितव्यौ
कत्रयितव्यान्
তৃতীয়া
कत्रयितव्येन
कत्रयितव्याभ्याम्
कत्रयितव्यैः
চতুর্থী
कत्रयितव्याय
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
পঞ্চমী
कत्रयितव्यात् / कत्रयितव्याद्
कत्रयितव्याभ्याम्
कत्रयितव्येभ्यः
ষষ্ঠী
कत्रयितव्यस्य
कत्रयितव्ययोः
कत्रयितव्यानाम्
সপ্তমী
कत्रयितव्ये
कत्रयितव्ययोः
कत्रयितव्येषु


অন্যান্য