Declension of कत्थनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कत्थनीयः
कत्थनीयौ
कत्थनीयाः
Vocative
कत्थनीय
कत्थनीयौ
कत्थनीयाः
Accusative
कत्थनीयम्
कत्थनीयौ
कत्थनीयान्
Instrumental
कत्थनीयेन
कत्थनीयाभ्याम्
कत्थनीयैः
Dative
कत्थनीयाय
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
Ablative
कत्थनीयात् / कत्थनीयाद्
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
Genitive
कत्थनीयस्य
कत्थनीययोः
कत्थनीयानाम्
Locative
कत्थनीये
कत्थनीययोः
कत्थनीयेषु
 
Sing.
Dual
Plu.
Nomin.
कत्थनीयः
कत्थनीयौ
कत्थनीयाः
Vocative
कत्थनीय
कत्थनीयौ
कत्थनीयाः
Accus.
कत्थनीयम्
कत्थनीयौ
कत्थनीयान्
Instrum.
कत्थनीयेन
कत्थनीयाभ्याम्
कत्थनीयैः
Dative
कत्थनीयाय
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
Ablative
कत्थनीयात् / कत्थनीयाद्
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
Genitive
कत्थनीयस्य
कत्थनीययोः
कत्थनीयानाम्
Locative
कत्थनीये
कत्थनीययोः
कत्थनीयेषु


Others