कण्डितृ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कण्डिता
कण्डितारौ
कण्डितारः
సంబోధన
कण्डितः
कण्डितारौ
कण्डितारः
ద్వితీయా
कण्डितारम्
कण्डितारौ
कण्डितॄन्
తృతీయా
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
చతుర్థీ
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
పంచమీ
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
షష్ఠీ
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
సప్తమీ
कण्डितरि
कण्डित्रोः
कण्डितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कण्डिता
कण्डितारौ
कण्डितारः
సంబోధన
कण्डितः
कण्डितारौ
कण्डितारः
ద్వితీయా
कण्डितारम्
कण्डितारौ
कण्डितॄन्
తృతీయా
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
చతుర్థీ
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
పంచమీ
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
షష్ఠీ
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
సప్తమీ
कण्डितरि
कण्डित्रोः
कण्डितृषु


ఇతరులు