कण्डयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
సంబోధన
कण्डयमान
कण्डयमानौ
कण्डयमानाः
ద్వితీయా
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
తృతీయా
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
చతుర్థీ
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
పంచమీ
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
షష్ఠీ
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
సప్తమీ
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
సంబోధన
कण्डयमान
कण्डयमानौ
कण्डयमानाः
ద్వితీయా
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
తృతీయా
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
చతుర్థీ
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
పంచమీ
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
షష్ఠీ
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
సప్తమీ
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु


ఇతరులు