कण्डयमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
সম্বোধন
कण्डयमान
कण्डयमानौ
कण्डयमानाः
দ্বিতীয়া
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
তৃতীয়া
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
চতুর্থী
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
পঞ্চমী
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
ষষ্ঠী
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
সপ্তমী
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
সম্বোধন
कण्डयमान
कण्डयमानौ
कण्डयमानाः
দ্বিতীয়া
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
তৃতীয়া
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
চতুর্থী
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
পঞ্চমী
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
ষষ্ঠী
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
সপ্তমী
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु


অন্যান্য