Declension of कण्डयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
Vocative
कण्डयमान
कण्डयमानौ
कण्डयमानाः
Accusative
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
Instrumental
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
Dative
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
Ablative
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
Genitive
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
Locative
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु
 
Sing.
Dual
Plu.
Nomin.
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
Vocative
कण्डयमान
कण्डयमानौ
कण्डयमानाः
Accus.
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
Instrum.
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
Dative
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
Ablative
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
Genitive
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
Locative
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु


Others