कण्डमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कण्डमानः
कण्डमानौ
कण्डमानाः
సంబోధన
कण्डमान
कण्डमानौ
कण्डमानाः
ద్వితీయా
कण्डमानम्
कण्डमानौ
कण्डमानान्
తృతీయా
कण्डमानेन
कण्डमानाभ्याम्
कण्डमानैः
చతుర్థీ
कण्डमानाय
कण्डमानाभ्याम्
कण्डमानेभ्यः
పంచమీ
कण्डमानात् / कण्डमानाद्
कण्डमानाभ्याम्
कण्डमानेभ्यः
షష్ఠీ
कण्डमानस्य
कण्डमानयोः
कण्डमानानाम्
సప్తమీ
कण्डमाने
कण्डमानयोः
कण्डमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कण्डमानः
कण्डमानौ
कण्डमानाः
సంబోధన
कण्डमान
कण्डमानौ
कण्डमानाः
ద్వితీయా
कण्डमानम्
कण्डमानौ
कण्डमानान्
తృతీయా
कण्डमानेन
कण्डमानाभ्याम्
कण्डमानैः
చతుర్థీ
कण्डमानाय
कण्डमानाभ्याम्
कण्डमानेभ्यः
పంచమీ
कण्डमानात् / कण्डमानाद्
कण्डमानाभ्याम्
कण्डमानेभ्यः
షష్ఠీ
कण्डमानस्य
कण्डमानयोः
कण्डमानानाम्
సప్తమీ
कण्डमाने
कण्डमानयोः
कण्डमानेषु


ఇతరులు