कण्डनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
సంబోధన
कण्डनीय
कण्डनीयौ
कण्डनीयाः
ద్వితీయా
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
తృతీయా
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
చతుర్థీ
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
పంచమీ
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
షష్ఠీ
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
సప్తమీ
कण्डनीये
कण्डनीययोः
कण्डनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
సంబోధన
कण्डनीय
कण्डनीयौ
कण्डनीयाः
ద్వితీయా
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
తృతీయా
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
చతుర్థీ
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
పంచమీ
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
షష్ఠీ
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
సప్తమీ
कण्डनीये
कण्डनीययोः
कण्डनीयेषु


ఇతరులు