कण्टकित శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कण्टकितम्
कण्टकिते
कण्टकितानि
సంబోధన
कण्टकित
कण्टकिते
कण्टकितानि
ద్వితీయా
कण्टकितम्
कण्टकिते
कण्टकितानि
తృతీయా
कण्टकितेन
कण्टकिताभ्याम्
कण्टकितैः
చతుర్థీ
कण्टकिताय
कण्टकिताभ्याम्
कण्टकितेभ्यः
పంచమీ
कण्टकितात् / कण्टकिताद्
कण्टकिताभ्याम्
कण्टकितेभ्यः
షష్ఠీ
कण्टकितस्य
कण्टकितयोः
कण्टकितानाम्
సప్తమీ
कण्टकिते
कण्टकितयोः
कण्टकितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कण्टकितम्
कण्टकिते
कण्टकितानि
సంబోధన
कण्टकित
कण्टकिते
कण्टकितानि
ద్వితీయా
कण्टकितम्
कण्टकिते
कण्टकितानि
తృతీయా
कण्टकितेन
कण्टकिताभ्याम्
कण्टकितैः
చతుర్థీ
कण्टकिताय
कण्टकिताभ्याम्
कण्टकितेभ्यः
పంచమీ
कण्टकितात् / कण्टकिताद्
कण्टकिताभ्याम्
कण्टकितेभ्यः
షష్ఠీ
कण्टकितस्य
कण्टकितयोः
कण्टकितानाम्
సప్తమీ
कण्टकिते
कण्टकितयोः
कण्टकितेषु


ఇతరులు