कणितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कणितव्यः
कणितव्यौ
कणितव्याः
సంబోధన
कणितव्य
कणितव्यौ
कणितव्याः
ద్వితీయా
कणितव्यम्
कणितव्यौ
कणितव्यान्
తృతీయా
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
చతుర్థీ
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
పంచమీ
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
షష్ఠీ
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
సప్తమీ
कणितव्ये
कणितव्ययोः
कणितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कणितव्यः
कणितव्यौ
कणितव्याः
సంబోధన
कणितव्य
कणितव्यौ
कणितव्याः
ద్వితీయా
कणितव्यम्
कणितव्यौ
कणितव्यान्
తృతీయా
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
చతుర్థీ
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
పంచమీ
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
షష్ఠీ
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
సప్తమీ
कणितव्ये
कणितव्ययोः
कणितव्येषु


ఇతరులు