कणितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कणितव्यः
कणितव्यौ
कणितव्याः
সম্বোধন
कणितव्य
कणितव्यौ
कणितव्याः
দ্বিতীয়া
कणितव्यम्
कणितव्यौ
कणितव्यान्
তৃতীয়া
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
চতুর্থী
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
পঞ্চমী
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
ষষ্ঠী
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
সপ্তমী
कणितव्ये
कणितव्ययोः
कणितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कणितव्यः
कणितव्यौ
कणितव्याः
সম্বোধন
कणितव्य
कणितव्यौ
कणितव्याः
দ্বিতীয়া
कणितव्यम्
कणितव्यौ
कणितव्यान्
তৃতীয়া
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
চতুর্থী
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
পঞ্চমী
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
ষষ্ঠী
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
সপ্তমী
कणितव्ये
कणितव्ययोः
कणितव्येषु


অন্যান্য