कणनीय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कणनीयम्
कणनीये
कणनीयानि
సంబోధన
कणनीय
कणनीये
कणनीयानि
ద్వితీయా
कणनीयम्
कणनीये
कणनीयानि
తృతీయా
कणनीयेन
कणनीयाभ्याम्
कणनीयैः
చతుర్థీ
कणनीयाय
कणनीयाभ्याम्
कणनीयेभ्यः
పంచమీ
कणनीयात् / कणनीयाद्
कणनीयाभ्याम्
कणनीयेभ्यः
షష్ఠీ
कणनीयस्य
कणनीययोः
कणनीयानाम्
సప్తమీ
कणनीये
कणनीययोः
कणनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कणनीयम्
कणनीये
कणनीयानि
సంబోధన
कणनीय
कणनीये
कणनीयानि
ద్వితీయా
कणनीयम्
कणनीये
कणनीयानि
తృతీయా
कणनीयेन
कणनीयाभ्याम्
कणनीयैः
చతుర్థీ
कणनीयाय
कणनीयाभ्याम्
कणनीयेभ्यः
పంచమీ
कणनीयात् / कणनीयाद्
कणनीयाभ्याम्
कणनीयेभ्यः
షష్ఠీ
कणनीयस्य
कणनीययोः
कणनीयानाम्
సప్తమీ
कणनीये
कणनीययोः
कणनीयेषु


ఇతరులు