कणन శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कणनम्
कणने
कणनानि
సంబోధన
कणन
कणने
कणनानि
ద్వితీయా
कणनम्
कणने
कणनानि
తృతీయా
कणनेन
कणनाभ्याम्
कणनैः
చతుర్థీ
कणनाय
कणनाभ्याम्
कणनेभ्यः
పంచమీ
कणनात् / कणनाद्
कणनाभ्याम्
कणनेभ्यः
షష్ఠీ
कणनस्य
कणनयोः
कणनानाम्
సప్తమీ
कणने
कणनयोः
कणनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कणनम्
कणने
कणनानि
సంబోధన
कणन
कणने
कणनानि
ద్వితీయా
कणनम्
कणने
कणनानि
తృతీయా
कणनेन
कणनाभ्याम्
कणनैः
చతుర్థీ
कणनाय
कणनाभ्याम्
कणनेभ्यः
పంచమీ
कणनात् / कणनाद्
कणनाभ्याम्
कणनेभ्यः
షష్ఠీ
कणनस्य
कणनयोः
कणनानाम्
సప్తమీ
कणने
कणनयोः
कणनेषु