कड्डितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कड्डितव्यः
कड्डितव्यौ
कड्डितव्याः
సంబోధన
कड्डितव्य
कड्डितव्यौ
कड्डितव्याः
ద్వితీయా
कड्डितव्यम्
कड्डितव्यौ
कड्डितव्यान्
తృతీయా
कड्डितव्येन
कड्डितव्याभ्याम्
कड्डितव्यैः
చతుర్థీ
कड्डितव्याय
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
పంచమీ
कड्डितव्यात् / कड्डितव्याद्
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
షష్ఠీ
कड्डितव्यस्य
कड्डितव्ययोः
कड्डितव्यानाम्
సప్తమీ
कड्डितव्ये
कड्डितव्ययोः
कड्डितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कड्डितव्यः
कड्डितव्यौ
कड्डितव्याः
సంబోధన
कड्डितव्य
कड्डितव्यौ
कड्डितव्याः
ద్వితీయా
कड्डितव्यम्
कड्डितव्यौ
कड्डितव्यान्
తృతీయా
कड्डितव्येन
कड्डितव्याभ्याम्
कड्डितव्यैः
చతుర్థీ
कड्डितव्याय
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
పంచమీ
कड्डितव्यात् / कड्डितव्याद्
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
షష్ఠీ
कड्डितव्यस्य
कड्डितव्ययोः
कड्डितव्यानाम्
సప్తమీ
कड्डितव्ये
कड्डितव्ययोः
कड्डितव्येषु


ఇతరులు