Declension of कड्डितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कड्डितव्यः
कड्डितव्यौ
कड्डितव्याः
Vocative
कड्डितव्य
कड्डितव्यौ
कड्डितव्याः
Accusative
कड्डितव्यम्
कड्डितव्यौ
कड्डितव्यान्
Instrumental
कड्डितव्येन
कड्डितव्याभ्याम्
कड्डितव्यैः
Dative
कड्डितव्याय
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
Ablative
कड्डितव्यात् / कड्डितव्याद्
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
Genitive
कड्डितव्यस्य
कड्डितव्ययोः
कड्डितव्यानाम्
Locative
कड्डितव्ये
कड्डितव्ययोः
कड्डितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कड्डितव्यः
कड्डितव्यौ
कड्डितव्याः
Vocative
कड्डितव्य
कड्डितव्यौ
कड्डितव्याः
Accus.
कड्डितव्यम्
कड्डितव्यौ
कड्डितव्यान्
Instrum.
कड्डितव्येन
कड्डितव्याभ्याम्
कड्डितव्यैः
Dative
कड्डितव्याय
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
Ablative
कड्डितव्यात् / कड्डितव्याद्
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
Genitive
कड्डितव्यस्य
कड्डितव्ययोः
कड्डितव्यानाम्
Locative
कड्डितव्ये
कड्डितव्ययोः
कड्डितव्येषु


Others