कड्डक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कड्डकः
कड्डकौ
कड्डकाः
సంబోధన
कड्डक
कड्डकौ
कड्डकाः
ద్వితీయా
कड्डकम्
कड्डकौ
कड्डकान्
తృతీయా
कड्डकेन
कड्डकाभ्याम्
कड्डकैः
చతుర్థీ
कड्डकाय
कड्डकाभ्याम्
कड्डकेभ्यः
పంచమీ
कड्डकात् / कड्डकाद्
कड्डकाभ्याम्
कड्डकेभ्यः
షష్ఠీ
कड्डकस्य
कड्डकयोः
कड्डकानाम्
సప్తమీ
कड्डके
कड्डकयोः
कड्डकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कड्डकः
कड्डकौ
कड्डकाः
సంబోధన
कड्डक
कड्डकौ
कड्डकाः
ద్వితీయా
कड्डकम्
कड्डकौ
कड्डकान्
తృతీయా
कड्डकेन
कड्डकाभ्याम्
कड्डकैः
చతుర్థీ
कड्डकाय
कड्डकाभ्याम्
कड्डकेभ्यः
పంచమీ
कड्डकात् / कड्डकाद्
कड्डकाभ्याम्
कड्डकेभ्यः
షష్ఠీ
कड्डकस्य
कड्डकयोः
कड्डकानाम्
సప్తమీ
कड्डके
कड्डकयोः
कड्डकेषु


ఇతరులు