कडितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कडितव्यः
कडितव्यौ
कडितव्याः
సంబోధన
कडितव्य
कडितव्यौ
कडितव्याः
ద్వితీయా
कडितव्यम्
कडितव्यौ
कडितव्यान्
తృతీయా
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
చతుర్థీ
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
పంచమీ
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
షష్ఠీ
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
సప్తమీ
कडितव्ये
कडितव्ययोः
कडितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कडितव्यः
कडितव्यौ
कडितव्याः
సంబోధన
कडितव्य
कडितव्यौ
कडितव्याः
ద్వితీయా
कडितव्यम्
कडितव्यौ
कडितव्यान्
తృతీయా
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
చతుర్థీ
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
పంచమీ
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
షష్ఠీ
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
సప్తమీ
कडितव्ये
कडितव्ययोः
कडितव्येषु


ఇతరులు