कटितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कटितव्यः
कटितव्यौ
कटितव्याः
సంబోధన
कटितव्य
कटितव्यौ
कटितव्याः
ద్వితీయా
कटितव्यम्
कटितव्यौ
कटितव्यान्
తృతీయా
कटितव्येन
कटितव्याभ्याम्
कटितव्यैः
చతుర్థీ
कटितव्याय
कटितव्याभ्याम्
कटितव्येभ्यः
పంచమీ
कटितव्यात् / कटितव्याद्
कटितव्याभ्याम्
कटितव्येभ्यः
షష్ఠీ
कटितव्यस्य
कटितव्ययोः
कटितव्यानाम्
సప్తమీ
कटितव्ये
कटितव्ययोः
कटितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कटितव्यः
कटितव्यौ
कटितव्याः
సంబోధన
कटितव्य
कटितव्यौ
कटितव्याः
ద్వితీయా
कटितव्यम्
कटितव्यौ
कटितव्यान्
తృతీయా
कटितव्येन
कटितव्याभ्याम्
कटितव्यैः
చతుర్థీ
कटितव्याय
कटितव्याभ्याम्
कटितव्येभ्यः
పంచమీ
कटितव्यात् / कटितव्याद्
कटितव्याभ्याम्
कटितव्येभ्यः
షష్ఠీ
कटितव्यस्य
कटितव्ययोः
कटितव्यानाम्
సప్తమీ
कटितव्ये
कटितव्ययोः
कटितव्येषु


ఇతరులు