Declension of कटितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कटितव्यः
कटितव्यौ
कटितव्याः
Vocative
कटितव्य
कटितव्यौ
कटितव्याः
Accusative
कटितव्यम्
कटितव्यौ
कटितव्यान्
Instrumental
कटितव्येन
कटितव्याभ्याम्
कटितव्यैः
Dative
कटितव्याय
कटितव्याभ्याम्
कटितव्येभ्यः
Ablative
कटितव्यात् / कटितव्याद्
कटितव्याभ्याम्
कटितव्येभ्यः
Genitive
कटितव्यस्य
कटितव्ययोः
कटितव्यानाम्
Locative
कटितव्ये
कटितव्ययोः
कटितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कटितव्यः
कटितव्यौ
कटितव्याः
Vocative
कटितव्य
कटितव्यौ
कटितव्याः
Accus.
कटितव्यम्
कटितव्यौ
कटितव्यान्
Instrum.
कटितव्येन
कटितव्याभ्याम्
कटितव्यैः
Dative
कटितव्याय
कटितव्याभ्याम्
कटितव्येभ्यः
Ablative
कटितव्यात् / कटितव्याद्
कटितव्याभ्याम्
कटितव्येभ्यः
Genitive
कटितव्यस्य
कटितव्ययोः
कटितव्यानाम्
Locative
कटितव्ये
कटितव्ययोः
कटितव्येषु


Others