कजनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कजनीयः
कजनीयौ
कजनीयाः
సంబోధన
कजनीय
कजनीयौ
कजनीयाः
ద్వితీయా
कजनीयम्
कजनीयौ
कजनीयान्
తృతీయా
कजनीयेन
कजनीयाभ्याम्
कजनीयैः
చతుర్థీ
कजनीयाय
कजनीयाभ्याम्
कजनीयेभ्यः
పంచమీ
कजनीयात् / कजनीयाद्
कजनीयाभ्याम्
कजनीयेभ्यः
షష్ఠీ
कजनीयस्य
कजनीययोः
कजनीयानाम्
సప్తమీ
कजनीये
कजनीययोः
कजनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कजनीयः
कजनीयौ
कजनीयाः
సంబోధన
कजनीय
कजनीयौ
कजनीयाः
ద్వితీయా
कजनीयम्
कजनीयौ
कजनीयान्
తృతీయా
कजनीयेन
कजनीयाभ्याम्
कजनीयैः
చతుర్థీ
कजनीयाय
कजनीयाभ्याम्
कजनीयेभ्यः
పంచమీ
कजनीयात् / कजनीयाद्
कजनीयाभ्याम्
कजनीयेभ्यः
షష్ఠీ
कजनीयस्य
कजनीययोः
कजनीयानाम्
సప్తమీ
कजनीये
कजनीययोः
कजनीयेषु


ఇతరులు