कज శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कजः
कजौ
कजाः
సంబోధన
कज
कजौ
कजाः
ద్వితీయా
कजम्
कजौ
कजान्
తృతీయా
कजेन
कजाभ्याम्
कजैः
చతుర్థీ
कजाय
कजाभ्याम्
कजेभ्यः
పంచమీ
कजात् / कजाद्
कजाभ्याम्
कजेभ्यः
షష్ఠీ
कजस्य
कजयोः
कजानाम्
సప్తమీ
कजे
कजयोः
कजेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कजः
कजौ
कजाः
సంబోధన
कज
कजौ
कजाः
ద్వితీయా
कजम्
कजौ
कजान्
తృతీయా
कजेन
कजाभ्याम्
कजैः
చతుర్థీ
कजाय
कजाभ्याम्
कजेभ्यः
పంచమీ
कजात् / कजाद्
कजाभ्याम्
कजेभ्यः
షష్ఠీ
कजस्य
कजयोः
कजानाम्
సప్తమీ
कजे
कजयोः
कजेषु


ఇతరులు