Declension of कज
(Masculine)
Singular
Dual
Plural
Nominative
कजः
कजौ
कजाः
Vocative
कज
कजौ
कजाः
Accusative
कजम्
कजौ
कजान्
Instrumental
कजेन
कजाभ्याम्
कजैः
Dative
कजाय
कजाभ्याम्
कजेभ्यः
Ablative
कजात् / कजाद्
कजाभ्याम्
कजेभ्यः
Genitive
कजस्य
कजयोः
कजानाम्
Locative
कजे
कजयोः
कजेषु
Sing.
Dual
Plu.
Nomin.
कजः
कजौ
कजाः
Vocative
कज
कजौ
कजाः
Accus.
कजम्
कजौ
कजान्
Instrum.
कजेन
कजाभ्याम्
कजैः
Dative
कजाय
कजाभ्याम्
कजेभ्यः
Ablative
कजात् / कजाद्
कजाभ्याम्
कजेभ्यः
Genitive
कजस्य
कजयोः
कजानाम्
Locative
कजे
कजयोः
कजेषु
Others