कचित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कचितः
कचितौ
कचिताः
సంబోధన
कचित
कचितौ
कचिताः
ద్వితీయా
कचितम्
कचितौ
कचितान्
తృతీయా
कचितेन
कचिताभ्याम्
कचितैः
చతుర్థీ
कचिताय
कचिताभ्याम्
कचितेभ्यः
పంచమీ
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
షష్ఠీ
कचितस्य
कचितयोः
कचितानाम्
సప్తమీ
कचिते
कचितयोः
कचितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कचितः
कचितौ
कचिताः
సంబోధన
कचित
कचितौ
कचिताः
ద్వితీయా
कचितम्
कचितौ
कचितान्
తృతీయా
कचितेन
कचिताभ्याम्
कचितैः
చతుర్థీ
कचिताय
कचिताभ्याम्
कचितेभ्यः
పంచమీ
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
షష్ఠీ
कचितस्य
कचितयोः
कचितानाम्
సప్తమీ
कचिते
कचितयोः
कचितेषु


ఇతరులు