Declension of कचित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कचितः
कचितौ
कचिताः
Vocative
कचित
कचितौ
कचिताः
Accusative
कचितम्
कचितौ
कचितान्
Instrumental
कचितेन
कचिताभ्याम्
कचितैः
Dative
कचिताय
कचिताभ्याम्
कचितेभ्यः
Ablative
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
Genitive
कचितस्य
कचितयोः
कचितानाम्
Locative
कचिते
कचितयोः
कचितेषु
 
Sing.
Dual
Plu.
Nomin.
कचितः
कचितौ
कचिताः
Vocative
कचित
कचितौ
कचिताः
Accus.
कचितम्
कचितौ
कचितान्
Instrum.
कचितेन
कचिताभ्याम्
कचितैः
Dative
कचिताय
कचिताभ्याम्
कचितेभ्यः
Ablative
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
Genitive
कचितस्य
कचितयोः
कचितानाम्
Locative
कचिते
कचितयोः
कचितेषु


Others