Declension of कच

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कचः
कचौ
कचाः
Vocative
कच
कचौ
कचाः
Accusative
कचम्
कचौ
कचान्
Instrumental
कचेन
कचाभ्याम्
कचैः
Dative
कचाय
कचाभ्याम्
कचेभ्यः
Ablative
कचात् / कचाद्
कचाभ्याम्
कचेभ्यः
Genitive
कचस्य
कचयोः
कचानाम्
Locative
कचे
कचयोः
कचेषु
 
Sing.
Dual
Plu.
Nomin.
कचः
कचौ
कचाः
Vocative
कच
कचौ
कचाः
Accus.
कचम्
कचौ
कचान्
Instrum.
कचेन
कचाभ्याम्
कचैः
Dative
कचाय
कचाभ्याम्
कचेभ्यः
Ablative
कचात् / कचाद्
कचाभ्याम्
कचेभ्यः
Genitive
कचस्य
कचयोः
कचानाम्
Locative
कचे
कचयोः
कचेषु


Others