ककितृ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ककिता
ककितारौ
ककितारः
సంబోధన
ककितः
ककितारौ
ककितारः
ద్వితీయా
ककितारम्
ककितारौ
ककितॄन्
తృతీయా
ककित्रा
ककितृभ्याम्
ककितृभिः
చతుర్థీ
ककित्रे
ककितृभ्याम्
ककितृभ्यः
పంచమీ
ककितुः
ककितृभ्याम्
ककितृभ्यः
షష్ఠీ
ककितुः
ककित्रोः
ककितॄणाम्
సప్తమీ
ककितरि
ककित्रोः
ककितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ककिता
ककितारौ
ककितारः
సంబోధన
ककितः
ककितारौ
ककितारः
ద్వితీయా
ककितारम्
ककितारौ
ककितॄन्
తృతీయా
ककित्रा
ककितृभ्याम्
ककितृभिः
చతుర్థీ
ककित्रे
ककितृभ्याम्
ककितृभ्यः
పంచమీ
ककितुः
ककितृभ्याम्
ककितृभ्यः
షష్ఠీ
ककितुः
ककित्रोः
ककितॄणाम्
సప్తమీ
ककितरि
ककित्रोः
ककितृषु


ఇతరులు