ककितृ শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ककिता
ककितारौ
ककितारः
সম্বোধন
ककितः
ककितारौ
ककितारः
দ্বিতীয়া
ककितारम्
ककितारौ
ककितॄन्
তৃতীয়া
ककित्रा
ककितृभ्याम्
ककितृभिः
চতুর্থী
ककित्रे
ककितृभ्याम्
ककितृभ्यः
পঞ্চমী
ककितुः
ककितृभ्याम्
ककितृभ्यः
ষষ্ঠী
ककितुः
ककित्रोः
ककितॄणाम्
সপ্তমী
ककितरि
ककित्रोः
ककितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ककिता
ककितारौ
ककितारः
সম্বোধন
ककितः
ककितारौ
ककितारः
দ্বিতীয়া
ककितारम्
ककितारौ
ककितॄन्
তৃতীয়া
ककित्रा
ककितृभ्याम्
ककितृभिः
চতুর্থী
ककित्रे
ककितृभ्याम्
ककितृभ्यः
পঞ্চমী
ककितुः
ककितृभ्याम्
ककितृभ्यः
ষষ্ঠী
ककितुः
ककित्रोः
ककितॄणाम्
সপ্তমী
ककितरि
ककित्रोः
ककितृषु


অন্যান্য