Declension of ककितृ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ककिता
ककितारौ
ककितारः
Vocative
ककितः
ककितारौ
ककितारः
Accusative
ककितारम्
ककितारौ
ककितॄन्
Instrumental
ककित्रा
ककितृभ्याम्
ककितृभिः
Dative
ककित्रे
ककितृभ्याम्
ककितृभ्यः
Ablative
ककितुः
ककितृभ्याम्
ककितृभ्यः
Genitive
ककितुः
ककित्रोः
ककितॄणाम्
Locative
ककितरि
ककित्रोः
ककितृषु
 
Sing.
Dual
Plu.
Nomin.
ककिता
ककितारौ
ककितारः
Vocative
ककितः
ककितारौ
ककितारः
Accus.
ककितारम्
ककितारौ
ककितॄन्
Instrum.
ककित्रा
ककितृभ्याम्
ककितृभिः
Dative
ककित्रे
ककितृभ्याम्
ककितृभ्यः
Ablative
ककितुः
ककितृभ्याम्
ककितृभ्यः
Genitive
ककितुः
ककित्रोः
ककितॄणाम्
Locative
ककितरि
ककित्रोः
ककितृषु


Others