Declension of ककितवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
Vocative
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
Accusative
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
Instrumental
ककितवता
ककितवद्भ्याम्
ककितवद्भिः
Dative
ककितवते
ककितवद्भ्याम्
ककितवद्भ्यः
Ablative
ककितवतः
ककितवद्भ्याम्
ककितवद्भ्यः
Genitive
ककितवतः
ककितवतोः
ककितवताम्
Locative
ककितवति
ककितवतोः
ककितवत्सु
 
Sing.
Dual
Plu.
Nomin.
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
Vocative
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
Accus.
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
Instrum.
ककितवता
ककितवद्भ्याम्
ककितवद्भिः
Dative
ककितवते
ककितवद्भ्याम्
ककितवद्भ्यः
Ablative
ककितवतः
ककितवद्भ्याम्
ककितवद्भ्यः
Genitive
ककितवतः
ककितवतोः
ककितवताम्
Locative
ककितवति
ककितवतोः
ककितवत्सु


Others