ककनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ककनीयः
ककनीयौ
ककनीयाः
సంబోధన
ककनीय
ककनीयौ
ककनीयाः
ద్వితీయా
ककनीयम्
ककनीयौ
ककनीयान्
తృతీయా
ककनीयेन
ककनीयाभ्याम्
ककनीयैः
చతుర్థీ
ककनीयाय
ककनीयाभ्याम्
ककनीयेभ्यः
పంచమీ
ककनीयात् / ककनीयाद्
ककनीयाभ्याम्
ककनीयेभ्यः
షష్ఠీ
ककनीयस्य
ककनीययोः
ककनीयानाम्
సప్తమీ
ककनीये
ककनीययोः
ककनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ककनीयः
ककनीयौ
ककनीयाः
సంబోధన
ककनीय
ककनीयौ
ककनीयाः
ద్వితీయా
ककनीयम्
ककनीयौ
ककनीयान्
తృతీయా
ककनीयेन
ककनीयाभ्याम्
ककनीयैः
చతుర్థీ
ककनीयाय
ककनीयाभ्याम्
ककनीयेभ्यः
పంచమీ
ककनीयात् / ककनीयाद्
ककनीयाभ्याम्
ककनीयेभ्यः
షష్ఠీ
ककनीयस्य
ककनीययोः
ककनीयानाम्
సప్తమీ
ककनीये
ककनीययोः
ककनीयेषु


ఇతరులు