और्ध्वकालिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
और्ध्वकालिकः
और्ध्वकालिकौ
और्ध्वकालिकाः
సంబోధన
और्ध्वकालिक
और्ध्वकालिकौ
और्ध्वकालिकाः
ద్వితీయా
और्ध्वकालिकम्
और्ध्वकालिकौ
और्ध्वकालिकान्
తృతీయా
और्ध्वकालिकेन
और्ध्वकालिकाभ्याम्
और्ध्वकालिकैः
చతుర్థీ
और्ध्वकालिकाय
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
పంచమీ
और्ध्वकालिकात् / और्ध्वकालिकाद्
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
షష్ఠీ
और्ध्वकालिकस्य
और्ध्वकालिकयोः
और्ध्वकालिकानाम्
సప్తమీ
और्ध्वकालिके
और्ध्वकालिकयोः
और्ध्वकालिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
और्ध्वकालिकः
और्ध्वकालिकौ
और्ध्वकालिकाः
సంబోధన
और्ध्वकालिक
और्ध्वकालिकौ
और्ध्वकालिकाः
ద్వితీయా
और्ध्वकालिकम्
और्ध्वकालिकौ
और्ध्वकालिकान्
తృతీయా
और्ध्वकालिकेन
और्ध्वकालिकाभ्याम्
और्ध्वकालिकैः
చతుర్థీ
और्ध्वकालिकाय
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
పంచమీ
और्ध्वकालिकात् / और्ध्वकालिकाद्
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
షష్ఠీ
और्ध्वकालिकस्य
और्ध्वकालिकयोः
और्ध्वकालिकानाम्
సప్తమీ
और्ध्वकालिके
और्ध्वकालिकयोः
और्ध्वकालिकेषु


ఇతరులు