Declension of और्ध्वकालिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
और्ध्वकालिकः
और्ध्वकालिकौ
और्ध्वकालिकाः
Vocative
और्ध्वकालिक
और्ध्वकालिकौ
और्ध्वकालिकाः
Accusative
और्ध्वकालिकम्
और्ध्वकालिकौ
और्ध्वकालिकान्
Instrumental
और्ध्वकालिकेन
और्ध्वकालिकाभ्याम्
और्ध्वकालिकैः
Dative
और्ध्वकालिकाय
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
Ablative
और्ध्वकालिकात् / और्ध्वकालिकाद्
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
Genitive
और्ध्वकालिकस्य
और्ध्वकालिकयोः
और्ध्वकालिकानाम्
Locative
और्ध्वकालिके
और्ध्वकालिकयोः
और्ध्वकालिकेषु
 
Sing.
Dual
Plu.
Nomin.
और्ध्वकालिकः
और्ध्वकालिकौ
और्ध्वकालिकाः
Vocative
और्ध्वकालिक
और्ध्वकालिकौ
और्ध्वकालिकाः
Accus.
और्ध्वकालिकम्
और्ध्वकालिकौ
और्ध्वकालिकान्
Instrum.
और्ध्वकालिकेन
और्ध्वकालिकाभ्याम्
और्ध्वकालिकैः
Dative
और्ध्वकालिकाय
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
Ablative
और्ध्वकालिकात् / और्ध्वकालिकाद्
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
Genitive
और्ध्वकालिकस्य
और्ध्वकालिकयोः
और्ध्वकालिकानाम्
Locative
और्ध्वकालिके
और्ध्वकालिकयोः
और्ध्वकालिकेषु


Others