Declension of औरसिकी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
औरसिकी
औरसिक्यौ
औरसिक्यः
Vocative
औरसिकि
औरसिक्यौ
औरसिक्यः
Accusative
औरसिकीम्
औरसिक्यौ
औरसिकीः
Instrumental
औरसिक्या
औरसिकीभ्याम्
औरसिकीभिः
Dative
औरसिक्यै
औरसिकीभ्याम्
औरसिकीभ्यः
Ablative
औरसिक्याः
औरसिकीभ्याम्
औरसिकीभ्यः
Genitive
औरसिक्याः
औरसिक्योः
औरसिकीनाम्
Locative
औरसिक्याम्
औरसिक्योः
औरसिकीषु
 
Sing.
Dual
Plu.
Nomin.
औरसिकी
औरसिक्यौ
औरसिक्यः
Vocative
औरसिकि
औरसिक्यौ
औरसिक्यः
Accus.
औरसिकीम्
औरसिक्यौ
औरसिकीः
Instrum.
औरसिक्या
औरसिकीभ्याम्
औरसिकीभिः
Dative
औरसिक्यै
औरसिकीभ्याम्
औरसिकीभ्यः
Ablative
औरसिक्याः
औरसिकीभ्याम्
औरसिकीभ्यः
Genitive
औरसिक्याः
औरसिक्योः
औरसिकीनाम्
Locative
औरसिक्याम्
औरसिक्योः
औरसिकीषु


Others