औपसर्गिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
సంబోధన
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
ద్వితీయా
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
తృతీయా
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
చతుర్థీ
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
పంచమీ
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
షష్ఠీ
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
సప్తమీ
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
సంబోధన
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
ద్వితీయా
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
తృతీయా
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
చతుర్థీ
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
పంచమీ
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
షష్ఠీ
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
సప్తమీ
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु


ఇతరులు