औपसर्गिक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
সম্বোধন
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
দ্বিতীয়া
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
তৃতীয়া
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
চতুর্থী
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
পঞ্চমী
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ষষ্ঠী
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
সপ্তমী
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
সম্বোধন
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
দ্বিতীয়া
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
তৃতীয়া
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
চতুর্থী
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
পঞ্চমী
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ষষ্ঠী
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
সপ্তমী
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु


অন্যান্য