Declension of औपसर्गिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
Vocative
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
Accusative
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
Instrumental
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
Dative
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
Ablative
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
Genitive
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
Locative
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु
 
Sing.
Dual
Plu.
Nomin.
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
Vocative
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
Accus.
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
Instrum.
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
Dative
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
Ablative
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
Genitive
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
Locative
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु


Others